B 33-31 Dānavākyāvalī
Manuscript culture infobox
Filmed in: B 33/31
Title: Dānavākyāvalī
Dimensions: 40 x 6 cm x 138 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/110
Remarks:
Reel No. B 33/31
Title Dānavākyāvalī
Author Vidyāpati
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State complete
Size 40 x 6 cm
Binding Hole 1, left of the centre
Folios 138
Lines per Folio 5
Foliation figures in right margin of the verso
Place of Deposit NAK
Accession No. 4-110
Manuscript Features
Fol. 40 is missing. This MS bears a seal of Rana Prime Minister Bhim Shumsere. A new foliation begins after fol. 139.
Excerpts
Beginning
❖ oṃ namo ramomādhavābhyāṃ ||
vande mukundasya padāravindaṃ vandāruvṛndārakavṛndavandyaṃ |
mandākinī yanmakarandabindusandohasandehadhiyaṃ dadhāti ||
trailokyādhipateṣ padatrayabhuvaṃ daityādhipaṃ yācato
dattāṃ sattvamayena tena vasudhām evāgrato gṛhṇataḥ |
devārthe balinaṃ baliṃ cchalayato py asmai hares tuṣyataḥ
svārājyapratibhūbhaviṣṇu sapadi svastyakṣaraṃ pātu vaḥ ||
śrīkāmeśvararājapaṇḍitakulālaṅkārasāraḥ śriyām
āvāso narasiṃhadevamithilābhūmaṇḍalākhaṇḍalaḥ |
dṛpyadūrddharavairidarpadalano bhūd darpanārāyaṇo
vikhyātaḥ śaradindukundadhavalabhrāmyadyaśomaṇḍalaḥ ||
tasyodāraguṇāśrayasya mithilakṣmāpālacūḍāmaṇeḥ
śrīmaddhīramatiṣ priyā vijayate bhūmaṇḍalālaṃkṛtiḥ |
dāne kalpalateva cārucarite yārundhatīva sthirā
yā lakṣmīr iva vaibhave guṇagaṇe gaurīva yā iṣyate ||
vāṇī puṇyajanāvikāśivimalā vijñānavāpīsamā
ramyaṃ tīrthanivāsivāsabhavanaṃ candrābham abhraṃlihaṃ |
udyānaṃ phlapuṣpanamraviṭapacchāyābhir ānandanaṃ
bhikṣubhyaḥ sarasānnadānam anaghaṃ yasyā bhavānyā iva ||
lakṣmībhājaḥ (kṛtārthaḥ) na kṛtasumanaso yā mahādānahema-
grāmai rājīvarājībahalatarapadā gīrṇṇarāgais tu nāgaiḥ |
vijñānujñāpya (!) vidyāpatim atikṛtinaṃ sapramāṇām udārā
rājñī puṇyāvalokā viracayati navāṃ dānavākyāvalīṃ sā || ||
tatrādau dānapraśaṃsā || (fols. 1v1–2r3)
End
yājñavalkyaḥ ||
jātyutkarṣo yuge jñeyaṣ pañcame saptame pi vā |
vyatyaye karmmaṇāñ caiva pūrvvavac cottarottaraṃ ||
yuge janmani ||
janmāntare yad abhyastaṃ dānam adhyayanan tapaḥ |
tenaivābhyāsayogena ⟪pu⟫punar abhyasate tadā ||
satvaiva (!) hi kalā jantor anabhyāsena naśyati |
iyaṃ jñānakalārāma (!) sakṛjjātāpi varddhate ||<ref name="ftn1">Then follows lists of topics in the text in the same handwriting. </ref> (fol. 10 after 139, v1–2)
<references/>
Microfilm Details
Reel No. B 33/31
Date of Filming 23-10-1970
Exposures 157
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 07-11-2005
<references/>