B 33-31 Dānavākyāvalī

Manuscript culture infobox

Filmed in: B 33/31
Title: Dānavākyāvalī
Dimensions: 40 x 6 cm x 138 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 4/110
Remarks:

Reel No. B 33/31

Title Dānavākyāvalī

Author Vidyāpati

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 40 x 6 cm

Binding Hole 1, left of the centre

Folios 138

Lines per Folio 5

Foliation figures in right margin of the verso

Place of Deposit NAK

Accession No. 4-110

Manuscript Features

Fol. 40 is missing. This MS bears a seal of Rana Prime Minister Bhim Shumsere. A new foliation begins after fol. 139.

Excerpts

Beginning

❖ oṃ namo ramomādhavābhyāṃ ||

vande mukundasya padāravindaṃ vandāruvṛndārakavṛndavandyaṃ |
mandākinī yanmakarandabindusandohasandehadhiyaṃ dadhāti ||

trailokyādhipateṣ padatrayabhuvaṃ daityādhipaṃ yācato
dattāṃ sattvamayena tena vasudhām evāgrato gṛhṇataḥ |

devārthe balinaṃ baliṃ cchalayato py asmai hares tuṣyataḥ
svārājyapratibhūbhaviṣṇu sapadi svastyakṣaraṃ pātu vaḥ ||

śrīkāmeśvararājapaṇḍitakulālaṅkārasāraḥ śriyām
āvāso narasiṃhadevamithilābhūmaṇḍalākhaṇḍalaḥ |
dṛpyadūrddharavairidarpadalano bhūd darpanārāyaṇo
vikhyātaḥ śaradindukundadhavalabhrāmyadyaśomaṇḍalaḥ ||

tasyodāraguṇāśrayasya mithilakṣmāpālacūḍāmaṇeḥ
śrīmaddhīramatiṣ priyā vijayate bhūmaṇḍalālaṃkṛtiḥ |
dāne kalpalateva cārucarite yārundhatīva sthirā
yā lakṣmīr iva vaibhave guṇagaṇe gaurīva yā iṣyate ||

vāṇī puṇyajanāvikāśivimalā vijñānavāpīsamā
ramyaṃ tīrthanivāsivāsabhavanaṃ candrābham abhraṃlihaṃ |
udyānaṃ phlapuṣpanamraviṭapacchāyābhir ānandanaṃ
bhikṣubhyaḥ sarasānnadānam anaghaṃ yasyā bhavānyā iva ||

lakṣmībhājaḥ (kṛtārthaḥ) na kṛtasumanaso yā mahādānahema-
grāmai rājīvarājībahalatarapadā gīrṇṇarāgais tu nāgaiḥ |
vijñānujñāpya (!) vidyāpatim atikṛtinaṃ sapramāṇām udārā
rājñī puṇyāvalokā viracayati navāṃ dānavākyāvalīṃ sā || ||

tatrādau dānapraśaṃsā || (fols. 1v1–2r3)

End

yājñavalkyaḥ ||

jātyutkarṣo yuge jñeyaṣ pañcame saptame pi vā |
vyatyaye karmmaṇāñ caiva pūrvvavac cottarottaraṃ ||

yuge janmani ||

janmāntare yad abhyastaṃ dānam adhyayanan tapaḥ |
tenaivābhyāsayogena ⟪pu⟫punar abhyasate tadā ||
satvaiva (!) hi kalā jantor anabhyāsena naśyati |
iyaṃ jñānakalārāma (!) sakṛjjātāpi varddhate ||<ref name="ftn1">Then follows lists of topics in the text in the same handwriting. </ref> (fol. 10 after 139, v1–2) <references/>

Microfilm Details

Reel No. B 33/31

Date of Filming 23-10-1970

Exposures 157

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 07-11-2005


<references/>